बुधवासरः

भारतपीडिया तः
०९:१३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


सप्ताहस्य चतुर्थः दिवसः बुधवासरः । सौम्यवासरः इति अस्य नामान्तरम् । मङ्गलगुरुवासरयोः मध्ये अयं वासरः आगच्छति । बुधग्रहस्य नाम्नि एषः वासरः निश्चितः ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=बुधवासरः&oldid=8615" इत्यस्माद् प्रतिप्राप्तम्