बीदरदुर्गम्

भारतपीडिया तः
२१:३४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
बीदरदुर्गस्य विहङ्गमदृश्यम्
बीदरदुर्गस्य प्रवेशद्वारम्

बिदरदुर्गं कर्णाटकराज्यस्य उत्तरभागे बीदरमण्डले अस्ति । बीदरनगरस्य हितकरवातावरणकारणतः तथा भूमेः फलवत्ततायाः कारणतः बहमनिसाम्राज्यस्य सुल्तानेषु अन्यतमः अल्ला-उद्दीन-बहमनः स्वस्य राजधानीं १४२७तमे वर्षे गुल्बर्गातः बीदर प्रति स्थानान्तरितं कृतवान् । तदा एतेन दुर्गेन सह अन्यानि इस्लां-मतसम्बद्धानि स्मारकानि निर्मितवान्।

"https://sa.bharatpedia.org/index.php?title=बीदरदुर्गम्&oldid=6852" इत्यस्माद् प्रतिप्राप्तम्