बि एम् डब्ल्यू फोर् सीरीज् (एफ् ३२)

भारतपीडिया तः
१६:४०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox automobile बि एम् डब्ल्यू एफ् ३२ (F32 series) इत्याख्यं यानम् 'बि एम् डब्ल्यू फोर् सीरीज्' मध्ये अन्तर्भुक्तमेकं विशेषयानम् । यानमिदं सुसम्बद्धविशेषयानेषु (Compact executive car) श्रेण्याम् अन्तर्भवति । एफ् ३२ यानं 'बि एम् डब्ल्यू फोर् सीरीज्' इति धारायाः प्रथमघट्टस्य उत्पादनम् । वस्तुतः यानमिदं 'बि एम् डब्ल्यू थ्री सीरीज् ई ९२'(E92) इति यानस्य अनुवर्तीरूपम् ।

टिप्पणी

फलकम्:Reflist