बहिरन्तश्च भूतानाम्...

भारतपीडिया तः
१३:०६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

बहिः अन्तः च भूतानाम् अचरं चरम् एव च सूक्ष्मत्वात् तत् अविज्ञेयं दूरस्थं च अन्तिके च तत् ॥ १५ ॥

अन्वयः

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

शब्दार्थः

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

अर्थः

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

श्लोकविशेषः

ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=बहिरन्तश्च_भूतानाम्...&oldid=8042" इत्यस्माद् प्रतिप्राप्तम्