फलकम्:मुख्यपृष्ठं - सुभाषितम्

भारतपीडिया तः
२०:०९, २५ एप्रिल् २०२२ पर्यन्तं WikiDwarf (सम्भाषणम् | योगदानानि) (<div align="center" style="margin-top:.6em; font-size:90%; text-align:left"> {| cellpadding="0" cellspacing="0" align="center" style="padding:0; border:none" <noinclude><center> <div style="background #aaa; color #000;">'''{{CURRENTMONTHNAME}} {{CURRENTYEAR}}'''</div> <div style="width:100%">{{CURRENTDAYNAME}}</div> <div style="font-size x-large; width 100%;">{{CURRENTDAY}}</div> <div style="background #aaa; color #000;">... नवीन पृष्ठं निर्मीत अस्ती) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
एप्रिल् २०२४
शुक्रवासरः
१९
०३:५१ UTC
दूरीकरोति दुरितं विमलीकरोति

चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गतिः कथय किं न करोति पुंसाम्।

सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)

लोके सर्वेषां जनानां स्नेहिताः भवन्ति एव। तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव। यतः स्वार्थपराः एव अधिकाः सन्ति लोके। तथापि अस्माभिः सज्जनानां सहवासः एव करणीयः इति वदन् सुभाषितकारः तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिताः दुष्टाः विचाराः दूरं गच्छन्ति। मनः शुद्धं भवति। पुरा कृतं पापमपि भस्म भवति। अपि च प्राणिनां विषये दया अधिका भवति। अतः सज्जनानां स्नेहः मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति।