पुण्यराजा

भारतपीडिया तः
१४:०८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


पुण्यराजा एकः संस्कृतस्य वैय्याकरणः वर्तते । वाक्यपदीयस्य द्वितीयकाण्डस्य कृते एतेन एका टीका आरचिता । एषः सहदेवस्य शिष्यः आसीत् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पुण्यराजा&oldid=2463" इत्यस्माद् प्रतिप्राप्तम्