पियोट्रो क्रेसेञ्जि

भारतपीडिया तः
२२:०२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


"पियोट्रो क्रेसेञ्जि" इत्याख्यः "दि ओपस् रुरालियं कमोडोरम्" इत्येतस्याः कृतेः लेखकः । सा आधुनिकवाटिकाकृषेः मूलकृतिः । १४७१ तमे वर्षे तस्याः प्रकाशनम् अभवत् । एषा कृतिः १३०० कालावधौ "पियोट्रो क्रेसेञ्जि"ना लिखिता । शतकपर्यन्तं तस्याः कृतेः हस्तप्रतिः एव आसीत् । शतकानानन्तरं तस्याः कृतेः प्रकाशनम् अभवत् ।

"https://sa.bharatpedia.org/index.php?title=पियोट्रो_क्रेसेञ्जि&oldid=2425" इत्यस्माद् प्रतिप्राप्तम्