पिकः

भारतपीडिया तः
११:४९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

Eudynamys scolopaceus + Corvus splendens

पिकः 'कुकुलिडे'कुटुम्बान्तर्गः कश्चन पक्षी । अस्य स्वरमाधुर्यं भवति मनोमोहकम् । पिकः सामान्यतः काकस्य नीडे अण्डं स्थापयति ।

सन्दर्भाः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=पिकः&oldid=8532" इत्यस्माद् प्रतिप्राप्तम्