पालिताणा

भारतपीडिया तः
१३:१२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

पालिताणा (फलकम्:Lang-gu, फलकम्:Lang-en) इतीदं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थितस्य भावनगरमण्डलस्य एकं प्रमुखं पत्तनम् अस्ति । अहमदाबाद् इत्यस्मात् महानगरात् २४४ कि.मी. दूरे विद्यमानं वाणिज्यकेन्द्रम् अस्ति भावनगरम् इतीदं नगरम् । तत्र गान्धिस्मृतिग्रन्थभाण्डारः, वस्तुसङ्ग्रहालयः, गौरीशङ्करसरोवरः, तख्तेश्वरदेवालयाः च दर्शनीयाः सन्ति । भावनगरम् इत्यस्मात् नगरात् ५६ कि.मी. दूरे ९०० वर्षप्राचीनः ८६३ देवालयानां समूहः १९०० पादोन्नते पर्वते अस्ति । जैनयात्रास्थलमेतत् । सर्वे देवालयाः जैनदेवालयाः सन्ति । अत्रस्थाः बृहदाकाराः अमृतशिल्पनिर्मिताः आदिनाथादिदेवालयाः आकर्षकाः सन्ति ।

"https://sa.bharatpedia.org/index.php?title=पालिताणा&oldid=7785" इत्यस्माद् प्रतिप्राप्तम्