पापिकोण्डलु

भारतपीडिया तः
२२:०१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


गोदावरीमण्डले अगाधे कन्दरे गोदावरीनदी प्रवहन्ती गोदावरीमण्डलं प्रविशति । अत्र निसर्गसौन्दर्यम् अतीवरमणीयम् अस्ति । नद्याः प्रवाहः, हरिद्वनराशिः, पर्वतशिखराणि अतीव सुन्दराणि दृश्यन्ते । एतं प्रदेशं पापिकोण्डलु अथवा बैसन् रेञ्ज् इति कथयन्ति ।

"https://sa.bharatpedia.org/index.php?title=पापिकोण्डलु&oldid=2390" इत्यस्माद् प्रतिप्राप्तम्