पश्चिमसिङ्गभूममण्डलम्

भारतपीडिया तः
२२:१७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

पश्चिम सिङ्गभूम-जनपदम् (West Singhbhum District) झारखण्डराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं चैबासा नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

पश्चिम सिङ्गभूम-मण्डलस्य विस्तारः ५३५१ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र प्रवहन्त्यः नद्यः सन्ति दक्शिण कोयेल, दियो, खर्कायी, वैतरणी इत्यादि ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पश्चिम सिङ्गभूम-मण्डलस्य जनसङ्ख्या १५०१६१९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । अत्र साक्षरता ५९.५४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षोडष उपमण्डलानि सन्ति । तानि-

  1. चैबसा
  2. झिङ्कपानी
  3. कुन्तीपानि
  4. टोन्टो
  5. कुमरगुङ्गि
  6. जगन्नाथपुरम्
  7. मञ्झरि
  8. मञ्झगाव
  9. मनोहरपुरम्
  10. नोवामुन्दी
  11. चक्रधरपुर
  12. बन्धगाव
  13. गोइकेर
  14. सोनुवा
  15. हट्गम्हरिया
  16. तन्तनगरम्

बाह्यानुबन्धाः

फलकम्:झारखण्डराज्यस्य मण्डलानि