परिशिष्टपर्व (कथासाहित्यम्)

भारतपीडिया तः
१४:०७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


अयं ग्रंथो हेमचंद्रेण स्वप्रणीतस्य त्रिषष्टिशलाकापुरुषचरितनामकस्य ग्रन्थस्य परिशिष्टरुपतया निर्मितः अस्य समयः १०८८-११७२ ख्रिष्टाब्दः । जैनधर्मप्रचाराय सरला उपदेशिकाश्च कथा अत्र ग्रथिताः जैनधर्मपक्षपातेन महाराज चन्द्रगुप्तोऽपि जैनधर्ममत्राङ्गीकारित इतितिहासविदोऽस्य दोषमुदभावयन्ति ।

सम्बद्धाः लेखाः