पक्षता

भारतपीडिया तः
२१:५७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Unreferenced सन्दिग्धसाध्यवान् पक्षः इति अण्णम्भट्टस्य ग्रन्थः । अस्य वाक्यस्य अर्थस्तु साध्यप्रकारक-सन्देहविशेष्यत्वम् इति । उदाहरणं तावत् - पर्वतः वह्निमान् न वा इत्याकारक पर्वते (पक्षे) साध्यप्रकारकसन्देहः । तद्विशेष्यत्वं पर्वते इति समन्वयः ।

नवीनन्यायदृष्ट्या

सिषाधयिषा विरहविशिष्ट सिद्ध्यभावः पक्षता इति भट्टाचार्याः । तत्र प्रमाणं तु

सिषाधयिषया शून्या सिद्धिर्यत्र न तिष्ठति ।
स पक्षस्तत्र वृत्तित्व ज्ञानादनुमितिर्भवेत् ॥ इति मुक्तावलीकारिका ।

सिषाधयिषा नाम साधयितुं इच्छा इत्यर्थः।

"https://sa.bharatpedia.org/index.php?title=पक्षता&oldid=5738" इत्यस्माद् प्रतिप्राप्तम्