न्यासमञ्जरी

भारतपीडिया तः
१७:२५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


पाणिनेः अष्टाध्याय्याः उपरि काशिका इति वृत्तिः लिखितः। काशिकायाः उपरि पुनः जिनेन्द्रबुद्धिः न्यासमञ्जरी इति ग्रन्थं लिखितवान् । पाणिनिसम्प्रदायाय बौद्धानां योगदानत्वेन वर्तते एषा व्याख्या ।

"https://sa.bharatpedia.org/index.php?title=न्यासमञ्जरी&oldid=8482" इत्यस्माद् प्रतिप्राप्तम्