निस्सान् मोटार् कम्पनि

भारतपीडिया तः
१३:०८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox company

Nissan Logo

निस्सान् मोटार् कम्पनि लिमिटेड् (Nissan Motor Company Ltd ) (Japanese: 日産自動車株式会社 Nissan Jidōsha Kabushiki-gaisha) काचित् जपानीया मोटार्वाहननिर्माणसंस्था ।

निस्सान् जि टि आर् २००९

२०११ तमस्य वर्षस्य सर्वेक्षणानुगुणं निस्सान्संस्था जगति वाहननिर्मात्रीषु महासंस्थासु षष्ठे स्थाने अतिष्ठत् । आदौ दत्सुन्वाणिज्यनाम्ना स्वीयानि वाहनानि विपणिं प्रति प्रेषयति स्म । २०११ तमे वर्षे अस्याः संस्थायाः जागतिककेन्द्रकार्यालयः योकोहमे विद्यमानं निशिकुं प्रति परिवर्तितम् ।

टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः