नानकझरा

भारतपीडिया तः
१३:३५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

नानकझरा (Nanakjhara) कर्णाटकराज्यस्य बीदरमण्डले विद्यमानं किञ्चन क्षेत्रम् । सिखधर्मस्थापकः श्रीगुरुनानकः दक्षिणभारतप्रवासार्थं बीदरनगरम् आगतवान् आसीत् । अत्र जलाभावं वीक्ष्य पादरक्षान्तेन पर्वतम् अपसार्य निर्झरं निर्मितवान् । अत्र जले रोगनिवारकशक्तिः अस्ति । क्षेत्रं बहु विस्तृते उद्याने अस्ति । पञ्चशतकेभ्यः एतत् क्षेत्रं बहुप्रसिद्धम् अस्ति।

"https://sa.bharatpedia.org/index.php?title=नानकझरा&oldid=5072" इत्यस्माद् प्रतिप्राप्तम्