नागौरमण्डलम्

भारतपीडिया तः
१८:४३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Glorious tradition.jpg
Dadhimati Mata Temple, Rajasthan.jpg
कुच्चमन् किला

नागौरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति नागौरनामकं नगरम् ।

भौगोलिकम्

नागौरमण्डलस्य विस्तारः १७७१८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे जोधपुरमण्डलम्, उत्तरे बीकानेरमण्डलं, चुरूमण्डलं, सीकरमण्डलं च, दक्षिणे अजमेरमण्डलं, पालीमण्डलं, जोधपुरमण्डलं च अस्ति । अस्मिन् मण्डले ३६.१६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं नागौरमण्डलस्य जनसङ्ख्या ३३४०२३४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.२५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४८ अस्ति । अत्र साक्षरता ६४.०८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-

  • नागौर
  • खिन्वसार
  • जायल
  • डेगाना
  • मेरता
  • डीडवाना
  • लदनू
  • प्रभातसर
  • मकरना
  • कुचमान

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • नागौर किला
  • लदनू
  • दादीमतिमातामन्दिरम्
  • मीराबाई-मन्दिरम्
  • कुचमान किला
  • खाटू-श्यामजीमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=नागौरमण्डलम्&oldid=7144" इत्यस्माद् प्रतिप्राप्तम्