द्वापरयुगम्

भारतपीडिया तः
१७:१६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


द्वापरयुगं मानवकालस्य तृतीयं युगं भवति । अयं कालः भगवतः विष्णोः कृष्णस्य अवतारस्य कालः । कृष्णनिर्याणेन अस्य युगस्य अन्त्यः अभवत् । युगानां मापनम् एतत् सन्धारं सूचयति ।

चतुर्युगानि
४ चरणाः (1,728,000 सौरवर्षाणि)सत्ययुगम्
३ चरणाः (1,296,000 सौरवर्षाणि) त्रेतायुगम्
२ चरणाः (८६४००० सौरवर्षाणि)द्वापरयुगम्
१ चरणाः (४३२००० सौरवर्षाणि)कलियुगम्

बाह्यसम्पर्कतन्तु

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=द्वापरयुगम्&oldid=7486" इत्यस्माद् प्रतिप्राप्तम्