दन्तशठफलम्

भारतपीडिया तः
२०:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


एतत् दन्तशठफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दन्तशठफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दन्तशठफलम् आङ्ग्लभाषायां ॥॥॥ इति उच्यते । एतत् दन्तशठफलम् अकृष्टपच्यम् अपि । दन्तशठफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते ।

"https://sa.bharatpedia.org/index.php?title=दन्तशठफलम्&oldid=2789" इत्यस्माद् प्रतिप्राप्तम्