त्रिलोकम्

भारतपीडिया तः
२१:५३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


सनातनधर्मस्य विश्वासानुगुणः त्रयः लोकाः भवन्ति । अमाकं मानवानां वासस्य लोकः मर्त्यलोकः उपरिविद्यमानः देवतानां निवासः ऊर्ध्वलोकः अधः विद्यमानः राक्षसानां वासस्थानं अधोलोकः इति ।

फलकम्:अधोलोकाः

"https://sa.bharatpedia.org/index.php?title=त्रिलोकम्&oldid=1713" इत्यस्माद् प्रतिप्राप्तम्