तुळुभाषा

भारतपीडिया तः
११:०७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

तुळुभाषा कर्णाटकस्य दक्षिणकन्नड, उडुपि, केरलराज्स्य कासरगोडु मण्डलेषु च वर्तते। पञ्चसु द्राविडभाषासु तुळुभाषा अपि अन्यतमा। तुळुभाषा प्राचीना भाषा। तुळुभाषां पूर्वं तिगळारिलिप्या लिखन्ति स्म। सम्प्रति तुळुभाषां कन्नडलिप्या लिखन्ति। तुळुभाषायां साहित्यरचनाः विरलाः। परन्तु जनानां व्यावहारिकभाषारूपेण तुळुभाषा अद्यापि विद्यते। तुळुभाषिप्रदेशेषु भूतकोल इति नाम्ना दैवाराधनं विशेषरूपेण प्रचलति। तुळुभाषायां तुळुविकिपीडिया अपि अस्ति।

तुळुभाषाभाषिणः प्रदेशाः
दैवाराधने वेषं धृत्वा नर्तनम्
"https://sa.bharatpedia.org/index.php?title=तुळुभाषा&oldid=3632" इत्यस्माद् प्रतिप्राप्तम्