जिनेन्द्रबुद्धिः

भारतपीडिया तः
१७:१२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


जिनेन्द्रबुद्धिः एकः वैय्याकरणः वर्तते । एतेन न्यासमञ्जरी इति ग्रन्थः लिखितः । एषः बौद्धपन्थीयः आसीत् इति ज्ञायते । एतस्य कालः प्रायः अष्टमशताब्दः इति उच्यते ।

"https://sa.bharatpedia.org/index.php?title=जिनेन्द्रबुद्धिः&oldid=39" इत्यस्माद् प्रतिप्राप्तम्