जहाङ्गीर

भारतपीडिया तः
२३:२०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox royalty

नूर्-उद्-दिन् सलीम् जहाँगीर् (हिन्दी: नूरुद्दीन सलीम जहांगीर पारसी: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति पनाह, आबु'ल-फथ नूर-उद-दिन मुहम्मद जहाँगीर पादशाह ग़ाज़ी [जन्नत-मकानी])(२० सेप्टेम्बर १५६९ – ८ नवम्बर १६२७) एकःसहस्र एवः पञ्चात् तस्य मृत्यौ मुग़ल साम्राज्यस्य सम्राडासीत। सः अकबरस्य तृतीयः अग्रिमः जीवितपुत्रः च आसीत्। अकबरस्य यमलपुत्रौ, हसन् हुसैन् च, शैशवे अम्रियताम्। जहाँगीरस्य माता हर्काबाई, एका अम्बेरस्य राजपूत् नृपाङ्गना आसीत् (जन्मनि राजकुमारी हीरा कुँवारी, अम्बेरस्य नृपस्य, राज्ञः बिहार्मालस्य अथवा भरमलस्य अग्रिमपुत्री )।

जहाँगीरः बहुरार्थनाभ्यः लब्धः पुत्रः आसीत्। एतद उक्त तत् अकबरस्य प्रथम जीवितः पुत्र, भाविष्यत् जहांगीरस्य जनन, एतद समयस्य एकः प्रतिपूजित मुनि, शेख सलीम चिश्तीस्य आशीर्वाद आसीत। परम् दरवेश, शिशुक नामन् सलीम अभवतः एवः अकबर प्रीत्या समुदित सः शेख बाबा

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=जहाङ्गीर&oldid=2560" इत्यस्माद् प्रतिप्राप्तम्