जलसङ्ग्वी

भारतपीडिया तः
१८:५५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

ईश्वरमन्दिरं शिलाबालिकानां

जलसङ्ग्वी (Jalasangvi) कर्णाटक राज्यस्य उत्तरभागे विद्यमाने बीदरमण्डले अस्ति । जलसङ्ग्विप्रदेशे कल्याणचालुक्यविक्रमादित्येन निर्मितम् ईश्वरमन्दिरं शिल्पकलावैभवपूर्णम् अस्ति । विविधभङ्ग्यां शिलाबालिकाः तिष्ठन्त्यः बेलूरु शिलाबालिकानां स्मारणं कारन्ति ।

मार्गः

हुमनाबाटतः ३० कि.मी ।
बीदरतः ६० कि.मी

बाह्यानुबन्धः

"https://sa.bharatpedia.org/index.php?title=जलसङ्ग्वी&oldid=4392" इत्यस्माद् प्रतिप्राप्तम्