चिन्तामपरिमेयां च...

भारतपीडिया तः
१२:५९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः

चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः ॥

अन्वयः

श्लोकः द्रष्टाव्यः - १६.१२ आशापाशशतैः

शब्दार्थः

श्लोकः द्रष्टाव्यः - १६.१२ आशापाशशतैः

अर्थः

श्लोकः द्रष्टाव्यः - १६.१२ आशापाशशतैः

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=चिन्तामपरिमेयां_च...&oldid=385" इत्यस्माद् प्रतिप्राप्तम्