चन्द्रिकाजनमेजयम्

भारतपीडिया तः
१३:५९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

कुळिक्कट्ट् नम्पूतिरिणा विरचितं नाटकं भवति चन्द्रिकाजनमेजयम् । अस्य भावदीपिका इति व्याख्यानमपि सन्ति । इतः प्रयन्तं न मुद्रितमिति ज्ञायते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=चन्द्रिकाजनमेजयम्&oldid=772" इत्यस्माद् प्रतिप्राप्तम्