चन्द्रिकाकलापीडम्

भारतपीडिया तः
१३:५९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

कोलत्तुनाट्रामवर्मयुवराजेन विरचितं, पञ्चभिः अङ्कैः युक्तं नाटकम् अस्ति चन्द्रिकाकलापीडम् । चन्द्रिका नाम्नीं कलिङ्गराजपुत्रीं कन्दर्पशेखरो नाम राजा परिणीतवान् । एतदेव नाटकस्य इतिवृत्तम् । नाटकमिदम् अद्यपर्यन्तं न सम्पादितम् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=चन्द्रिकाकलापीडम्&oldid=10195" इत्यस्माद् प्रतिप्राप्तम्