गोपालगञ्जनगरम्

भारतपीडिया तः
२०:१०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

गोपालगंजः भारतदेशस्य बिहारप्रान्तस्य सारणप्रमण्डलस्य एकः जनपदः अस्ति। गंडकनद्याः पश्चिमीतटे स्थितः अयं भोजपुरीभाषिकः जनपदः ईक्षूत्पादनार्थं प्रसिद्धमस्ति। मध्यकालीनभारतवर्षे चेरनृपानां आंग्लशासने हथुआस्थ शाहीवंशस्य केन्द्रः चासीत्‌। अयं जनपदः बिहारराज्यस्य पूर्वमुख्यमन्त्री लालूप्रसादयादवमहोदयस्य गृहजनपदोऽस्ति।

इतिहास:

अयं जनपदः ऐतिहासिकपृष्ठभूमियुक्तः समृद्धसंस्कृतियुक्तश्च। वीरश्रेष्ठमल्लवंशस्याभिधानमपि एतेन जनपदेन सह युज्यते। पुरातनकाले जनपदोऽयं नेपालराष्ट्रस्य भागः आसीत्‌। ०२ अक्तूबर, १९७३ ख्रीष्टाब्दे प्राचीनसारणजनपदस्य बहिः भूत्वा एकः स्वतन्त्रः जनपदः अभवत्‌।

भूगोलः

भौगोलिकदृष्ट्या जनपदोऽयं २६° १२तः २६° ३९ पर्यन्तोत्तराक्षांशे ८३° ५४तः ८४° ५५ पर्यन्तपूर्वदेशान्तरे च स्थितोऽस्ति। अस्य क्षेत्रफलं २०३३ वर्गकिलोमीटरपरिमितं जनसंख्या एकविंशतिलक्षं एकोनपञ्चाशत्सहस्रं त्रिचत्वारिंशदधिक २,१४९,३४३ (२००१ इत्यस्य जनगणनानुसारः) चास्ति।

जनसांख्यिकी

कृषि-उद्योगाः

शिक्षा

पर्वोत्सवाः

पर्यटनस्थलानि

संचरणव्यवस्था

"https://sa.bharatpedia.org/index.php?title=गोपालगञ्जनगरम्&oldid=1492" इत्यस्माद् प्रतिप्राप्तम्