गूर्खाः

भारतपीडिया तः
२१:३४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

पूर्वं मौर्यसाम्राज्यस्य भागः यः आसीत् तं नेपालप्रदेशं १८ शतके गूर्खाः कट्मण्डुखातद्वारा प्रविष्टवन्तः । किञ्चित् कालं यावत् शासनं कृत्वा अन्ते ब्रिटिशानां काले तैः सह स्वराज्यम् अयोजयन् ।

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=गूर्खाः&oldid=6676" इत्यस्माद् प्रतिप्राप्तम्