गणरत्नमहोदधिः

भारतपीडिया तः
१३:५७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

वर्धमानेन गणरत्नमहोदधिः इति ग्रन्थः रचितः । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अपि च ४७० विभिन्नवृत्तानां श्लोकाः सन्ति । लुप्तप्रायाः शब्दाः अत्र बहवः उल्लिखिताः । अष्टाध्यायी अध्येतॄणाम् एषः ग्रन्थः अतीव-उपयुक्ततरः वर्तते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=गणरत्नमहोदधिः&oldid=5647" इत्यस्माद् प्रतिप्राप्तम्