क्षमा=चन्द्रिका=उत्पलिनी

भारतपीडिया तः
१२:२९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


क्षमा =(=चन्द्रिका= उत्पलिनी )

प्रतिचरणम् अक्षरसङ्ख्या १३

तुरगरसयतिर्नौ ततौ ग: क्षमा। - केदारभट्टकृत- वृत्तरत्नाकर:३. ७०

।।। ।।। ऽऽ। ऽऽ। ऽ

न न त त ग।

यति: सप्तभि: षड्भि:च।

उदाहरणम् -

यदि विगलितधर्मोऽस्त्यधर्मोऽथवा, प्रबल इह सृजामि स्वयं स्वं तदा। सदवनमपि दुष्टविनाशं तथा,विदधदपि पुनर्धर्ममार्गं स्थिरम्॥

सम्बद्धाः लेखाः