काशिका

भारतपीडिया तः
२१:४०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


पाणिनेः अष्टाध्यायी ग्रन्थस्य कृते ३० अधिकवृत्तयः सन्ति । परन्तु तेषु ग्रन्थेषु अतीवप्रसिद्धः काशिका । काशीनगरे लिखितः ग्रन्थः इति कारणात् अस्य काशिका इति नाम आगतम् । अस्मिन् ग्रन्थे ८ अध्यायाः सन्ति । तत्र प्रथम ५ अध्यायान् जयादित्यः लिखितवान् । अन्तिमाऽध्यायत्रयं वामनः लिखितवान् । वामनेन लिखितः भागः अतीव प्रौढतरः वर्तते । पुनरेतस्य उपरि न्यासमञ्जरीव्याख्या, पदमञ्जरीव्याख्या इति व्याख्यानद्वयं वर्तेते ।


फलकम्:Infobox settlement

"https://sa.bharatpedia.org/index.php?title=काशिका&oldid=8530" इत्यस्माद् प्रतिप्राप्तम्