कार्तिकदीपोत्सवः

भारतपीडिया तः
१७:२८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

कार्तिक दीपं, त्रिकार्तिका अथवा कार्तिकै विलक्किडु नाम प्रकाशानां उत्सवः केरळं, तमिलळुनाडु, श्रीलन्का प्रदेशे आचर्यते| एषः उत्सवः कार्तिक मासे आगच्छति| कार्तिक मासस्य पूर्णचन्द्र दिवसः कार्तिक पूर्णिमा इति प्रसिद्धः| केरळे एषः उत्सवः त्रिकार्तिका इति प्रसिद्धः | उत्सव दिवसे भगवत्याः कार्तियायेण्याः स्वागतं क्रीयते| तमिळुनाडु प्रदेशे नीलगिरि जनपदे लक्शब्ब इति उत्सवः आचर्यते| कार्तिक मासः अति मंगलकरः| कार्तिक मासः दीपावली पर्वदिनात् प्रारम्भं भवति|

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=कार्तिकदीपोत्सवः&oldid=5651" इत्यस्माद् प्रतिप्राप्तम्