कमल रणदिव

भारतपीडिया तः
१७:३९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist कमल रणदिव / कमल जयसिंह रणदिव (८ नवेम्बर् १९१७-२००१) भारतीया जीवौषधसंशोधिका । अर्बुदरोगस्य कीटाणोः च सम्बन्धविषये कृतेन संशोधनेन सा प्रसिद्धा जाता । भारतीय-महिलाविज्ञानिसङ्घस्य संस्थापकसदस्या वर्तते सा । मुम्बै-नगरस्थे भारतीयार्बुदसंशोधनकेन्द्रे ऐदम्प्राथम्येन १९६० तमे वर्षे सा टिश्यु-कल्चर्-प्रयोगालयं स्थापितवती ।

बाल्यम्

"https://sa.bharatpedia.org/index.php?title=कमल_रणदिव&oldid=8993" इत्यस्माद् प्रतिप्राप्तम्