एप्पल्

भारतपीडिया तः
२०:४४, २४ एप्रिल् २०२२ पर्यन्तं 2409:4051:387:6795::173f:90b1 (सम्भाषणम्) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Coord फलकम्:Infobox company एप्पल् इन्क्. (फलकम्:NASDAQ), प्राग्वर्ती एप्पल् कम्प्यूटर् इन्क्.), इति कश्चित् अमेरिकीयो बहुराष्ट्रियो निगमो वर्तते।मुख्यालयश्चास्य क्युपर्टिनो इत्यत्र कैलिफोर्नियायाम् अस्ति। समवायोऽयम् उपभोक्त्रीय-वैद्युतोपकरणानि, तन्त्रांशाः, वैयक्तिकसङ्गणकानि च अभिकल्पयति, विकासयति, विक्रीणाति च। एतस्य सुख्याताः यन्त्रांशोत्पादाश्च सन्ति मैक्शृङ्खलावर्तीनि सङ्गणकानि, आइपोड्, आइफोन्, आइपैड् चेत्यादयः।

सन्दर्भाः

फलकम्:Reflistफलकम्:Refbegin

फलकम्:Refend

बाह्यतन्तूनि

फलकम्:Sister project links

फलकम्:Finance links

"https://sa.bharatpedia.org/index.php?title=एप्पल्&oldid=142" इत्यस्माद् प्रतिप्राप्तम्