ऋषि-ऋणम्

भारतपीडिया तः
१०:४२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



फलकम्:हिन्दूधर्मः उपयुक्तवस्तूनां मूलकारणत्वेन परमेश्वरः यथा अस्ति तथा निमित्तकारणत्वेन पूर्वम् ऋषयः आसन् यैः बीजेषु निहितां शक्तिं ज्ञात्वा मानवकल्याणार्थं तां प्रयुज्य कृषिरुपेण भोजनसामग्रेः प्राप्तिमार्गः प्रदर्शितः । एवं कार्पासादिभ्यः वस्त्रोत्पादनं साधितम् । तथैव् विविधानां शास्त्राणां रचनां कृत्वा महान् ज्ञानोदधिः मानवेभ्यः प्रदत्तः यं प्राप्य मानवः पुरुषात् पुरुषम् इति क्रमेण लाभान्वितो बभूव । यथा ऋषिणाम् आद्यानां प्रयत्नैः उपकृताः स्मः तथा ततच्छात्राणाम् अध्ययनाध्यापनविस्तारद्वारा सः लाभः आगामिपुरुषेभ्यः उपलब्धीक्र्तव्यः येन ऋषि –ऋणस्य अपाकरणं भवेत् ।

"https://sa.bharatpedia.org/index.php?title=ऋषि-ऋणम्&oldid=799" इत्यस्माद् प्रतिप्राप्तम्