उशीनरः

भारतपीडिया तः
२१:१९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement सः यादवकुलस्य राजा आसीत् । उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तितः - भारतम् । अनुराजकुले जातः भोजदेशं शसास च । ययातिराजपुत्रीं माधवीं पर्यणैषीत् । अनयोः शिबिः नाम पुत्रो जज्ञे । अतः शिबिचक्रवर्ती उशीनरस्य पुत्रः औशीनरः इति कथ्यते ।

फलकम्:यादवकुलम्

"https://sa.bharatpedia.org/index.php?title=उशीनरः&oldid=9371" इत्यस्माद् प्रतिप्राप्तम्