उपस्थितम्।

भारतपीडिया तः
१२:२८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


उपस्थितम्।

प्रतिचरणम् अक्षरसङ्ख्या ११

उपस्थितमिदं ज्सौ ताद् गकारौ। केदारभट्टकृत- वृत्तरत्नाकर:३.४५

।ऽ। ।।ऽ ऽऽ। ऽऽ

ज स त ग ग।

यति: पादान्ते।

उदाहरणम् -

यदा विकलधर्म: स्यादधर्म:, सुपुष्टतर आत्मानं तदैव। सृजाम्यहमसाधूनां वधायावनाय सुजनानां सर्वकाले ॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उपस्थितम्।&oldid=10409" इत्यस्माद् प्रतिप्राप्तम्