ईजिप्तदेशः

भारतपीडिया तः
०८:४६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

ईजिप्तदेशस्य (मिश्रदेशः इति भारते व्यवहारः आसीत् ) इतिहासे ऐदम्प्राथम्येन राष्ट्रपतिपदार्थं सार्वत्रिकनिर्वाचनम् अभवत् । अस्मिन् मुस्लिं ब्रदर्हुड् पक्षस्य मुहम्मदमुर्शी निर्वाचितः अभवत् ।

Egypt in its region (undisputed).svg

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=ईजिप्तदेशः&oldid=1012" इत्यस्माद् प्रतिप्राप्तम्