इतिहासः

भारतपीडिया तः
२०:०२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:हिन्दूधर्मः इति-ह-आस इति इतिहासशब्दः व्याख्यातः । एवमभूत् किलेत्यर्थं प्रकटयति व्युत्पत्त्या । धर्म-अर्थ-काम-मोक्षरूपपुरुषार्थोपदेशयुक्तं, कथाभिस्सहितं पूर्ववृत्तम् इतिहासमुच्यते । अस्मिन् पूर्वेषां राज्ञां वृत्तं वर्णितं भवति । महाभारतमत्रोदाहरणम् ।

सन्दर्भग्रन्थसूची

"https://sa.bharatpedia.org/index.php?title=इतिहासः&oldid=1325" इत्यस्माद् प्रतिप्राप्तम्