इटानगरम्

भारतपीडिया तः
१०:१४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

इटानगरम् (Itanagar) अरुणाचलप्रदेशराज्यस्य राजधानि अस्ति ।

फलकम्:Infobox settlement

Mountains of Arunachal Pradesh.jpg
Ita fort itanagar 161010 (3).jpg

भौगोलिकम्

इटानगरे ९०.११ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं इटानगरस्य जनसङ्ख्या ३४९७० अस्ति । । अत्र साक्षरता ६६.९५% अस्ति ।

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले इदं प्रसिद्धं वीक्षणीयस्थले- इटा किला, गङ्गा सरोवर च ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=इटानगरम्&oldid=371" इत्यस्माद् प्रतिप्राप्तम्