आर् लेनेक् मानारल्

भारतपीडिया तः
१०:०३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

(कालः -१७. ०२. १७८१ तः १३. ०८. १८२६)

अयम् आर् लेनेक् मानारल् (René Laennec) कश्चन प्रसिद्धः फ्रेञ्च्-वैद्यः । सः १७८१ तमे वर्षे फेब्रवरिमासस्य १७ दिनाङ्के जन्म प्राप्नोत् । एषः स्यन्दमापिन्याः (स्केतस्कोप्) निर्माता । अयं फ्रान्स्-देशस्थः । सः १३१६ वर्षे जगति प्रथमवारं स्यन्दमापिनीं रूपितवान् । सः १८२६ तमे वर्षे आगस्ट्-मासस्य १३ दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=आर्_लेनेक्_मानारल्&oldid=2943" इत्यस्माद् प्रतिप्राप्तम्