आत्मसम्भाविताः स्तब्धा...

भारतपीडिया तः
१२:५४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

आत्मसम्भाविताः स्तब्धाः धनमानमदान्विताः यजन्ते नामयज्ञैः ते दम्भेन अविधिपूर्वकम् ॥ १७ ॥

अन्वयः

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

शब्दार्थः

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

अर्थः

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः