अभिव्यापकसप्तमी

भारतपीडिया तः
१२:३८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

संयोगसमवायमूलकः सकलावयवव्यापितरुपः अभिव्यापकः । यथा –तिलेषु तैलम् अस्ति । अत्र आधारः तिलानि । तिलानां सकलावयवेषु तैलम् (तैलस्य सत्ता) अस्ति । सम्बन्धश्च समवायः । अतः अयम् अभिव्यापकः आधारः । एवं सर्वस्मिन् आत्मा अस्ति । दध्नि सर्पिः अस्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अभिव्यापकसप्तमी&oldid=2359" इत्यस्माद् प्रतिप्राप्तम्