अपवाहः

भारतपीडिया तः
१२:३३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

अपवाह:।

प्रतिचरणम् अक्षरसङ्ख्या 26

मो ना: षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम्।- केदारभट्टकृत- वृत्तरत्नाकर:३.१०९

ऽऽऽ ।।। ।।। ।।। ।।। ।।। ।।। ।।ऽ ऽऽ

म न न न न न न स ग ग।

यति: नवभि: षडभि: षड्भि: पञ्चभि:।

उदाहरणम् -

ग्लानं चेत्सुकृतमतमसुकृतमतमतिसबलमिह यदि जायेत, जायेऽहं स्वयमजननमृतिरपि सदवनमसुरमथनमुद्दिश्य। धर्मार्थं च भवति मम जनिरनुयुगमिदमवगतमपि दिव्यत्वं, येनासौ स च जनन-मरण-विततिमभिभवति मिलति च मद्भावम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अपवाहः&oldid=6463" इत्यस्माद् प्रतिप्राप्तम्