अनेकवक्त्रनयनम्...

भारतपीडिया तः
१२:५२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः

अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥

अन्वयः

आग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

आग्रिमश्लोकः द्रष्टव्यः ।

अर्थः

आग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अनेकवक्त्रनयनम्...&oldid=2514" इत्यस्माद् प्रतिप्राप्तम्