अञ्जु बाबी जार्ज्

भारतपीडिया तः
१७:०१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Infobox sportsperson

अञ्जूबाबीजार्ज (फलकम्:Lang-ml) काचित् भारतीया क्रीडका अस्ति । इयं २००३ तमे वर्षे फ्रान्स्-देशस्य पेरिस्-नगरे जाते 'चेम्पियन्शिप् आफ् अथ्लेटिक्स्' क्रीडाकूटे दिर्घकूर्दनस्पर्धायां कांस्यपदकं जितवती । अस्यां स्पर्धायां सा ६.७ मीटर्मितं दीर्घकूर्दनं कृत्वा पदकं प्राप्नोत् । भारते दीर्घकूर्दने ऐदम्प्राथम्येन अनया पदकं प्राप्तम् ।

"https://sa.bharatpedia.org/index.php?title=अञ्जु_बाबी_जार्ज्&oldid=10305" इत्यस्माद् प्रतिप्राप्तम्