अक्षोभ्यतीर्थः

भारतपीडिया तः
०४:५४, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

मध्वाचार्यस्य शिष्येषु अन्यतमः एषः टीकाचार्यः इत्येव प्रसिद्धस्य जयतीर्थस्य गुरुः। एकदा कश्चिद् अश्ववाही भीमानद्याः जलं मुखेनैव पिबति । तं दृष्ट्वा अक्षोभ्यतीर्थः वदति :- 'किं पशु पूर्वधेः'इति । तदा पूर्वजन्मस्य स्मरणेन विरक्तः सः अक्षोभ्यतीर्थात् सन्यासदीक्षां स्वीकर्तुम् इच्छति । किन्तु एतत् विषयं ज्ञात्वा तस्य पिता रघुनाथः अक्षोभ्यतीर्थस्य निन्दनं कृत्वा धोण्डोपंतं गृहं आनयति । एवं विवाहं च करोति । किन्तु विवाहानन्तरं प्रथमरात्रावेव तस्य पत्नी तस्य स्थाने सर्पं दृष्ट्वा बिभ्यति । तदा सः रघुनाथः स्वापराधं ज्ञात्वा तं अक्षोभ्यतीर्थे अर्पणं करोति । एवम् अक्षोभ्यतीर्थात् सन्यासदीक्षां स्वीकृत्य जयतीर्थः इति नाम प्राप्नोति ।

"https://sa.bharatpedia.org/index.php?title=अक्षोभ्यतीर्थः&oldid=7564" इत्यस्माद् प्रतिप्राप्तम्